Declension table of ?sabhadramusta

Deva

NeuterSingularDualPlural
Nominativesabhadramustam sabhadramuste sabhadramustāni
Vocativesabhadramusta sabhadramuste sabhadramustāni
Accusativesabhadramustam sabhadramuste sabhadramustāni
Instrumentalsabhadramustena sabhadramustābhyām sabhadramustaiḥ
Dativesabhadramustāya sabhadramustābhyām sabhadramustebhyaḥ
Ablativesabhadramustāt sabhadramustābhyām sabhadramustebhyaḥ
Genitivesabhadramustasya sabhadramustayoḥ sabhadramustānām
Locativesabhadramuste sabhadramustayoḥ sabhadramusteṣu

Compound sabhadramusta -

Adverb -sabhadramustam -sabhadramustāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria