Declension table of ?sabhāvaśakarā

Deva

FeminineSingularDualPlural
Nominativesabhāvaśakarā sabhāvaśakare sabhāvaśakarāḥ
Vocativesabhāvaśakare sabhāvaśakare sabhāvaśakarāḥ
Accusativesabhāvaśakarām sabhāvaśakare sabhāvaśakarāḥ
Instrumentalsabhāvaśakarayā sabhāvaśakarābhyām sabhāvaśakarābhiḥ
Dativesabhāvaśakarāyai sabhāvaśakarābhyām sabhāvaśakarābhyaḥ
Ablativesabhāvaśakarāyāḥ sabhāvaśakarābhyām sabhāvaśakarābhyaḥ
Genitivesabhāvaśakarāyāḥ sabhāvaśakarayoḥ sabhāvaśakarāṇām
Locativesabhāvaśakarāyām sabhāvaśakarayoḥ sabhāvaśakarāsu

Adverb -sabhāvaśakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria