Declension table of ?sabhāvaśakara

Deva

NeuterSingularDualPlural
Nominativesabhāvaśakaram sabhāvaśakare sabhāvaśakarāṇi
Vocativesabhāvaśakara sabhāvaśakare sabhāvaśakarāṇi
Accusativesabhāvaśakaram sabhāvaśakare sabhāvaśakarāṇi
Instrumentalsabhāvaśakareṇa sabhāvaśakarābhyām sabhāvaśakaraiḥ
Dativesabhāvaśakarāya sabhāvaśakarābhyām sabhāvaśakarebhyaḥ
Ablativesabhāvaśakarāt sabhāvaśakarābhyām sabhāvaśakarebhyaḥ
Genitivesabhāvaśakarasya sabhāvaśakarayoḥ sabhāvaśakarāṇām
Locativesabhāvaśakare sabhāvaśakarayoḥ sabhāvaśakareṣu

Compound sabhāvaśakara -

Adverb -sabhāvaśakaram -sabhāvaśakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria