Declension table of ?sabhāvatā

Deva

FeminineSingularDualPlural
Nominativesabhāvatā sabhāvate sabhāvatāḥ
Vocativesabhāvate sabhāvate sabhāvatāḥ
Accusativesabhāvatām sabhāvate sabhāvatāḥ
Instrumentalsabhāvatayā sabhāvatābhyām sabhāvatābhiḥ
Dativesabhāvatāyai sabhāvatābhyām sabhāvatābhyaḥ
Ablativesabhāvatāyāḥ sabhāvatābhyām sabhāvatābhyaḥ
Genitivesabhāvatāyāḥ sabhāvatayoḥ sabhāvatānām
Locativesabhāvatāyām sabhāvatayoḥ sabhāvatāsu

Adverb -sabhāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria