Declension table of ?sabhāvat

Deva

MasculineSingularDualPlural
Nominativesabhāvān sabhāvantau sabhāvantaḥ
Vocativesabhāvan sabhāvantau sabhāvantaḥ
Accusativesabhāvantam sabhāvantau sabhāvataḥ
Instrumentalsabhāvatā sabhāvadbhyām sabhāvadbhiḥ
Dativesabhāvate sabhāvadbhyām sabhāvadbhyaḥ
Ablativesabhāvataḥ sabhāvadbhyām sabhāvadbhyaḥ
Genitivesabhāvataḥ sabhāvatoḥ sabhāvatām
Locativesabhāvati sabhāvatoḥ sabhāvatsu

Compound sabhāvat -

Adverb -sabhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria