Declension table of ?sabhātaraṅga

Deva

MasculineSingularDualPlural
Nominativesabhātaraṅgaḥ sabhātaraṅgau sabhātaraṅgāḥ
Vocativesabhātaraṅga sabhātaraṅgau sabhātaraṅgāḥ
Accusativesabhātaraṅgam sabhātaraṅgau sabhātaraṅgān
Instrumentalsabhātaraṅgeṇa sabhātaraṅgābhyām sabhātaraṅgaiḥ sabhātaraṅgebhiḥ
Dativesabhātaraṅgāya sabhātaraṅgābhyām sabhātaraṅgebhyaḥ
Ablativesabhātaraṅgāt sabhātaraṅgābhyām sabhātaraṅgebhyaḥ
Genitivesabhātaraṅgasya sabhātaraṅgayoḥ sabhātaraṅgāṇām
Locativesabhātaraṅge sabhātaraṅgayoḥ sabhātaraṅgeṣu

Compound sabhātaraṅga -

Adverb -sabhātaraṅgam -sabhātaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria