Declension table of ?sabhāsthānasthā

Deva

FeminineSingularDualPlural
Nominativesabhāsthānasthā sabhāsthānasthe sabhāsthānasthāḥ
Vocativesabhāsthānasthe sabhāsthānasthe sabhāsthānasthāḥ
Accusativesabhāsthānasthām sabhāsthānasthe sabhāsthānasthāḥ
Instrumentalsabhāsthānasthayā sabhāsthānasthābhyām sabhāsthānasthābhiḥ
Dativesabhāsthānasthāyai sabhāsthānasthābhyām sabhāsthānasthābhyaḥ
Ablativesabhāsthānasthāyāḥ sabhāsthānasthābhyām sabhāsthānasthābhyaḥ
Genitivesabhāsthānasthāyāḥ sabhāsthānasthayoḥ sabhāsthānasthānām
Locativesabhāsthānasthāyām sabhāsthānasthayoḥ sabhāsthānasthāsu

Adverb -sabhāsthānastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria