Declension table of ?sabhāsthānastha

Deva

NeuterSingularDualPlural
Nominativesabhāsthānastham sabhāsthānasthe sabhāsthānasthāni
Vocativesabhāsthānastha sabhāsthānasthe sabhāsthānasthāni
Accusativesabhāsthānastham sabhāsthānasthe sabhāsthānasthāni
Instrumentalsabhāsthānasthena sabhāsthānasthābhyām sabhāsthānasthaiḥ
Dativesabhāsthānasthāya sabhāsthānasthābhyām sabhāsthānasthebhyaḥ
Ablativesabhāsthānasthāt sabhāsthānasthābhyām sabhāsthānasthebhyaḥ
Genitivesabhāsthānasthasya sabhāsthānasthayoḥ sabhāsthānasthānām
Locativesabhāsthānasthe sabhāsthānasthayoḥ sabhāsthānastheṣu

Compound sabhāsthānastha -

Adverb -sabhāsthānastham -sabhāsthānasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria