Declension table of ?sabhāsthāṇu

Deva

MasculineSingularDualPlural
Nominativesabhāsthāṇuḥ sabhāsthāṇū sabhāsthāṇavaḥ
Vocativesabhāsthāṇo sabhāsthāṇū sabhāsthāṇavaḥ
Accusativesabhāsthāṇum sabhāsthāṇū sabhāsthāṇūn
Instrumentalsabhāsthāṇunā sabhāsthāṇubhyām sabhāsthāṇubhiḥ
Dativesabhāsthāṇave sabhāsthāṇubhyām sabhāsthāṇubhyaḥ
Ablativesabhāsthāṇoḥ sabhāsthāṇubhyām sabhāsthāṇubhyaḥ
Genitivesabhāsthāṇoḥ sabhāsthāṇvoḥ sabhāsthāṇūnām
Locativesabhāsthāṇau sabhāsthāṇvoḥ sabhāsthāṇuṣu

Compound sabhāsthāṇu -

Adverb -sabhāsthāṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria