Declension table of ?sabhāsīna

Deva

MasculineSingularDualPlural
Nominativesabhāsīnaḥ sabhāsīnau sabhāsīnāḥ
Vocativesabhāsīna sabhāsīnau sabhāsīnāḥ
Accusativesabhāsīnam sabhāsīnau sabhāsīnān
Instrumentalsabhāsīnena sabhāsīnābhyām sabhāsīnaiḥ sabhāsīnebhiḥ
Dativesabhāsīnāya sabhāsīnābhyām sabhāsīnebhyaḥ
Ablativesabhāsīnāt sabhāsīnābhyām sabhāsīnebhyaḥ
Genitivesabhāsīnasya sabhāsīnayoḥ sabhāsīnānām
Locativesabhāsīne sabhāsīnayoḥ sabhāsīneṣu

Compound sabhāsīna -

Adverb -sabhāsīnam -sabhāsīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria