Declension table of sabhāsiṃha

Deva

MasculineSingularDualPlural
Nominativesabhāsiṃhaḥ sabhāsiṃhau sabhāsiṃhāḥ
Vocativesabhāsiṃha sabhāsiṃhau sabhāsiṃhāḥ
Accusativesabhāsiṃham sabhāsiṃhau sabhāsiṃhān
Instrumentalsabhāsiṃhena sabhāsiṃhābhyām sabhāsiṃhaiḥ sabhāsiṃhebhiḥ
Dativesabhāsiṃhāya sabhāsiṃhābhyām sabhāsiṃhebhyaḥ
Ablativesabhāsiṃhāt sabhāsiṃhābhyām sabhāsiṃhebhyaḥ
Genitivesabhāsiṃhasya sabhāsiṃhayoḥ sabhāsiṃhānām
Locativesabhāsiṃhe sabhāsiṃhayoḥ sabhāsiṃheṣu

Compound sabhāsiṃha -

Adverb -sabhāsiṃham -sabhāsiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria