Declension table of ?sabhāsada

Deva

MasculineSingularDualPlural
Nominativesabhāsadaḥ sabhāsadau sabhāsadāḥ
Vocativesabhāsada sabhāsadau sabhāsadāḥ
Accusativesabhāsadam sabhāsadau sabhāsadān
Instrumentalsabhāsadena sabhāsadābhyām sabhāsadaiḥ sabhāsadebhiḥ
Dativesabhāsadāya sabhāsadābhyām sabhāsadebhyaḥ
Ablativesabhāsadāt sabhāsadābhyām sabhāsadebhyaḥ
Genitivesabhāsadasya sabhāsadayoḥ sabhāsadānām
Locativesabhāsade sabhāsadayoḥ sabhāsadeṣu

Compound sabhāsada -

Adverb -sabhāsadam -sabhāsadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria