Declension table of ?sabhāsannayana

Deva

NeuterSingularDualPlural
Nominativesabhāsannayanam sabhāsannayane sabhāsannayanāni
Vocativesabhāsannayana sabhāsannayane sabhāsannayanāni
Accusativesabhāsannayanam sabhāsannayane sabhāsannayanāni
Instrumentalsabhāsannayanena sabhāsannayanābhyām sabhāsannayanaiḥ
Dativesabhāsannayanāya sabhāsannayanābhyām sabhāsannayanebhyaḥ
Ablativesabhāsannayanāt sabhāsannayanābhyām sabhāsannayanebhyaḥ
Genitivesabhāsannayanasya sabhāsannayanayoḥ sabhāsannayanānām
Locativesabhāsannayane sabhāsannayanayoḥ sabhāsannayaneṣu

Compound sabhāsannayana -

Adverb -sabhāsannayanam -sabhāsannayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria