Declension table of ?sabhāryaka

Deva

NeuterSingularDualPlural
Nominativesabhāryakam sabhāryake sabhāryakāṇi
Vocativesabhāryaka sabhāryake sabhāryakāṇi
Accusativesabhāryakam sabhāryake sabhāryakāṇi
Instrumentalsabhāryakeṇa sabhāryakābhyām sabhāryakaiḥ
Dativesabhāryakāya sabhāryakābhyām sabhāryakebhyaḥ
Ablativesabhāryakāt sabhāryakābhyām sabhāryakebhyaḥ
Genitivesabhāryakasya sabhāryakayoḥ sabhāryakāṇām
Locativesabhāryake sabhāryakayoḥ sabhāryakeṣu

Compound sabhāryaka -

Adverb -sabhāryakam -sabhāryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria