Declension table of ?sabhāryaka

Deva

MasculineSingularDualPlural
Nominativesabhāryakaḥ sabhāryakau sabhāryakāḥ
Vocativesabhāryaka sabhāryakau sabhāryakāḥ
Accusativesabhāryakam sabhāryakau sabhāryakān
Instrumentalsabhāryakeṇa sabhāryakābhyām sabhāryakaiḥ sabhāryakebhiḥ
Dativesabhāryakāya sabhāryakābhyām sabhāryakebhyaḥ
Ablativesabhāryakāt sabhāryakābhyām sabhāryakebhyaḥ
Genitivesabhāryakasya sabhāryakayoḥ sabhāryakāṇām
Locativesabhāryake sabhāryakayoḥ sabhāryakeṣu

Compound sabhāryaka -

Adverb -sabhāryakam -sabhāryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria