Declension table of ?sabhārañjana

Deva

NeuterSingularDualPlural
Nominativesabhārañjanam sabhārañjane sabhārañjanāni
Vocativesabhārañjana sabhārañjane sabhārañjanāni
Accusativesabhārañjanam sabhārañjane sabhārañjanāni
Instrumentalsabhārañjanena sabhārañjanābhyām sabhārañjanaiḥ
Dativesabhārañjanāya sabhārañjanābhyām sabhārañjanebhyaḥ
Ablativesabhārañjanāt sabhārañjanābhyām sabhārañjanebhyaḥ
Genitivesabhārañjanasya sabhārañjanayoḥ sabhārañjanānām
Locativesabhārañjane sabhārañjanayoḥ sabhārañjaneṣu

Compound sabhārañjana -

Adverb -sabhārañjanam -sabhārañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria