Declension table of ?sabhāratā

Deva

FeminineSingularDualPlural
Nominativesabhāratā sabhārate sabhāratāḥ
Vocativesabhārate sabhārate sabhāratāḥ
Accusativesabhāratām sabhārate sabhāratāḥ
Instrumentalsabhāratayā sabhāratābhyām sabhāratābhiḥ
Dativesabhāratāyai sabhāratābhyām sabhāratābhyaḥ
Ablativesabhāratāyāḥ sabhāratābhyām sabhāratābhyaḥ
Genitivesabhāratāyāḥ sabhāratayoḥ sabhāratānām
Locativesabhāratāyām sabhāratayoḥ sabhāratāsu

Adverb -sabhāratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria