Declension table of ?sabhāpraveśana

Deva

NeuterSingularDualPlural
Nominativesabhāpraveśanam sabhāpraveśane sabhāpraveśanāni
Vocativesabhāpraveśana sabhāpraveśane sabhāpraveśanāni
Accusativesabhāpraveśanam sabhāpraveśane sabhāpraveśanāni
Instrumentalsabhāpraveśanena sabhāpraveśanābhyām sabhāpraveśanaiḥ
Dativesabhāpraveśanāya sabhāpraveśanābhyām sabhāpraveśanebhyaḥ
Ablativesabhāpraveśanāt sabhāpraveśanābhyām sabhāpraveśanebhyaḥ
Genitivesabhāpraveśanasya sabhāpraveśanayoḥ sabhāpraveśanānām
Locativesabhāpraveśane sabhāpraveśanayoḥ sabhāpraveśaneṣu

Compound sabhāpraveśana -

Adverb -sabhāpraveśanam -sabhāpraveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria