Declension table of ?sabhāpativilāsa

Deva

MasculineSingularDualPlural
Nominativesabhāpativilāsaḥ sabhāpativilāsau sabhāpativilāsāḥ
Vocativesabhāpativilāsa sabhāpativilāsau sabhāpativilāsāḥ
Accusativesabhāpativilāsam sabhāpativilāsau sabhāpativilāsān
Instrumentalsabhāpativilāsena sabhāpativilāsābhyām sabhāpativilāsaiḥ sabhāpativilāsebhiḥ
Dativesabhāpativilāsāya sabhāpativilāsābhyām sabhāpativilāsebhyaḥ
Ablativesabhāpativilāsāt sabhāpativilāsābhyām sabhāpativilāsebhyaḥ
Genitivesabhāpativilāsasya sabhāpativilāsayoḥ sabhāpativilāsānām
Locativesabhāpativilāse sabhāpativilāsayoḥ sabhāpativilāseṣu

Compound sabhāpativilāsa -

Adverb -sabhāpativilāsam -sabhāpativilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria