Declension table of ?sabhāpariṣad

Deva

FeminineSingularDualPlural
Nominativesabhāpariṣat sabhāpariṣadau sabhāpariṣadaḥ
Vocativesabhāpariṣat sabhāpariṣadau sabhāpariṣadaḥ
Accusativesabhāpariṣadam sabhāpariṣadau sabhāpariṣadaḥ
Instrumentalsabhāpariṣadā sabhāpariṣadbhyām sabhāpariṣadbhiḥ
Dativesabhāpariṣade sabhāpariṣadbhyām sabhāpariṣadbhyaḥ
Ablativesabhāpariṣadaḥ sabhāpariṣadbhyām sabhāpariṣadbhyaḥ
Genitivesabhāpariṣadaḥ sabhāpariṣadoḥ sabhāpariṣadām
Locativesabhāpariṣadi sabhāpariṣadoḥ sabhāpariṣatsu

Compound sabhāpariṣat -

Adverb -sabhāpariṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria