Declension table of ?sabhāpāla

Deva

MasculineSingularDualPlural
Nominativesabhāpālaḥ sabhāpālau sabhāpālāḥ
Vocativesabhāpāla sabhāpālau sabhāpālāḥ
Accusativesabhāpālam sabhāpālau sabhāpālān
Instrumentalsabhāpālena sabhāpālābhyām sabhāpālaiḥ sabhāpālebhiḥ
Dativesabhāpālāya sabhāpālābhyām sabhāpālebhyaḥ
Ablativesabhāpālāt sabhāpālābhyām sabhāpālebhyaḥ
Genitivesabhāpālasya sabhāpālayoḥ sabhāpālānām
Locativesabhāpāle sabhāpālayoḥ sabhāpāleṣu

Compound sabhāpāla -

Adverb -sabhāpālam -sabhāpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria