Declension table of ?sabhānāyaka

Deva

MasculineSingularDualPlural
Nominativesabhānāyakaḥ sabhānāyakau sabhānāyakāḥ
Vocativesabhānāyaka sabhānāyakau sabhānāyakāḥ
Accusativesabhānāyakam sabhānāyakau sabhānāyakān
Instrumentalsabhānāyakena sabhānāyakābhyām sabhānāyakaiḥ sabhānāyakebhiḥ
Dativesabhānāyakāya sabhānāyakābhyām sabhānāyakebhyaḥ
Ablativesabhānāyakāt sabhānāyakābhyām sabhānāyakebhyaḥ
Genitivesabhānāyakasya sabhānāyakayoḥ sabhānāyakānām
Locativesabhānāyake sabhānāyakayoḥ sabhānāyakeṣu

Compound sabhānāyaka -

Adverb -sabhānāyakam -sabhānāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria