Declension table of ?sabhānāṭaka

Deva

NeuterSingularDualPlural
Nominativesabhānāṭakam sabhānāṭake sabhānāṭakāni
Vocativesabhānāṭaka sabhānāṭake sabhānāṭakāni
Accusativesabhānāṭakam sabhānāṭake sabhānāṭakāni
Instrumentalsabhānāṭakena sabhānāṭakābhyām sabhānāṭakaiḥ
Dativesabhānāṭakāya sabhānāṭakābhyām sabhānāṭakebhyaḥ
Ablativesabhānāṭakāt sabhānāṭakābhyām sabhānāṭakebhyaḥ
Genitivesabhānāṭakasya sabhānāṭakayoḥ sabhānāṭakānām
Locativesabhānāṭake sabhānāṭakayoḥ sabhānāṭakeṣu

Compound sabhānāṭaka -

Adverb -sabhānāṭakam -sabhānāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria