Declension table of ?sabhāmaṇḍapa

Deva

MasculineSingularDualPlural
Nominativesabhāmaṇḍapaḥ sabhāmaṇḍapau sabhāmaṇḍapāḥ
Vocativesabhāmaṇḍapa sabhāmaṇḍapau sabhāmaṇḍapāḥ
Accusativesabhāmaṇḍapam sabhāmaṇḍapau sabhāmaṇḍapān
Instrumentalsabhāmaṇḍapena sabhāmaṇḍapābhyām sabhāmaṇḍapaiḥ sabhāmaṇḍapebhiḥ
Dativesabhāmaṇḍapāya sabhāmaṇḍapābhyām sabhāmaṇḍapebhyaḥ
Ablativesabhāmaṇḍapāt sabhāmaṇḍapābhyām sabhāmaṇḍapebhyaḥ
Genitivesabhāmaṇḍapasya sabhāmaṇḍapayoḥ sabhāmaṇḍapānām
Locativesabhāmaṇḍape sabhāmaṇḍapayoḥ sabhāmaṇḍapeṣu

Compound sabhāmaṇḍapa -

Adverb -sabhāmaṇḍapam -sabhāmaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria