Declension table of ?sabhākāra

Deva

MasculineSingularDualPlural
Nominativesabhākāraḥ sabhākārau sabhākārāḥ
Vocativesabhākāra sabhākārau sabhākārāḥ
Accusativesabhākāram sabhākārau sabhākārān
Instrumentalsabhākāreṇa sabhākārābhyām sabhākāraiḥ sabhākārebhiḥ
Dativesabhākārāya sabhākārābhyām sabhākārebhyaḥ
Ablativesabhākārāt sabhākārābhyām sabhākārebhyaḥ
Genitivesabhākārasya sabhākārayoḥ sabhākārāṇām
Locativesabhākāre sabhākārayoḥ sabhākāreṣu

Compound sabhākāra -

Adverb -sabhākāram -sabhākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria