Declension table of ?sabhākṣa

Deva

MasculineSingularDualPlural
Nominativesabhākṣaḥ sabhākṣau sabhākṣāḥ
Vocativesabhākṣa sabhākṣau sabhākṣāḥ
Accusativesabhākṣam sabhākṣau sabhākṣān
Instrumentalsabhākṣeṇa sabhākṣābhyām sabhākṣaiḥ sabhākṣebhiḥ
Dativesabhākṣāya sabhākṣābhyām sabhākṣebhyaḥ
Ablativesabhākṣāt sabhākṣābhyām sabhākṣebhyaḥ
Genitivesabhākṣasya sabhākṣayoḥ sabhākṣāṇām
Locativesabhākṣe sabhākṣayoḥ sabhākṣeṣu

Compound sabhākṣa -

Adverb -sabhākṣam -sabhākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria