Declension table of ?sabhāgya

Deva

NeuterSingularDualPlural
Nominativesabhāgyam sabhāgye sabhāgyāni
Vocativesabhāgya sabhāgye sabhāgyāni
Accusativesabhāgyam sabhāgye sabhāgyāni
Instrumentalsabhāgyena sabhāgyābhyām sabhāgyaiḥ
Dativesabhāgyāya sabhāgyābhyām sabhāgyebhyaḥ
Ablativesabhāgyāt sabhāgyābhyām sabhāgyebhyaḥ
Genitivesabhāgyasya sabhāgyayoḥ sabhāgyānām
Locativesabhāgye sabhāgyayoḥ sabhāgyeṣu

Compound sabhāgya -

Adverb -sabhāgyam -sabhāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria