Declension table of ?sabhāgata

Deva

MasculineSingularDualPlural
Nominativesabhāgataḥ sabhāgatau sabhāgatāḥ
Vocativesabhāgata sabhāgatau sabhāgatāḥ
Accusativesabhāgatam sabhāgatau sabhāgatān
Instrumentalsabhāgatena sabhāgatābhyām sabhāgataiḥ sabhāgatebhiḥ
Dativesabhāgatāya sabhāgatābhyām sabhāgatebhyaḥ
Ablativesabhāgatāt sabhāgatābhyām sabhāgatebhyaḥ
Genitivesabhāgatasya sabhāgatayoḥ sabhāgatānām
Locativesabhāgate sabhāgatayoḥ sabhāgateṣu

Compound sabhāgata -

Adverb -sabhāgatam -sabhāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria