Declension table of ?sabhācāturya

Deva

NeuterSingularDualPlural
Nominativesabhācāturyam sabhācāturye sabhācāturyāṇi
Vocativesabhācāturya sabhācāturye sabhācāturyāṇi
Accusativesabhācāturyam sabhācāturye sabhācāturyāṇi
Instrumentalsabhācāturyeṇa sabhācāturyābhyām sabhācāturyaiḥ
Dativesabhācāturyāya sabhācāturyābhyām sabhācāturyebhyaḥ
Ablativesabhācāturyāt sabhācāturyābhyām sabhācāturyebhyaḥ
Genitivesabhācāturyasya sabhācāturyayoḥ sabhācāturyāṇām
Locativesabhācāturye sabhācāturyayoḥ sabhācāturyeṣu

Compound sabhācāturya -

Adverb -sabhācāturyam -sabhācāturyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria