Declension table of ?sabhāṇḍa

Deva

MasculineSingularDualPlural
Nominativesabhāṇḍaḥ sabhāṇḍau sabhāṇḍāḥ
Vocativesabhāṇḍa sabhāṇḍau sabhāṇḍāḥ
Accusativesabhāṇḍam sabhāṇḍau sabhāṇḍān
Instrumentalsabhāṇḍena sabhāṇḍābhyām sabhāṇḍaiḥ sabhāṇḍebhiḥ
Dativesabhāṇḍāya sabhāṇḍābhyām sabhāṇḍebhyaḥ
Ablativesabhāṇḍāt sabhāṇḍābhyām sabhāṇḍebhyaḥ
Genitivesabhāṇḍasya sabhāṇḍayoḥ sabhāṇḍānām
Locativesabhāṇḍe sabhāṇḍayoḥ sabhāṇḍeṣu

Compound sabhāṇḍa -

Adverb -sabhāṇḍam -sabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria