Declension table of ?sabhṛtyā

Deva

FeminineSingularDualPlural
Nominativesabhṛtyā sabhṛtye sabhṛtyāḥ
Vocativesabhṛtye sabhṛtye sabhṛtyāḥ
Accusativesabhṛtyām sabhṛtye sabhṛtyāḥ
Instrumentalsabhṛtyayā sabhṛtyābhyām sabhṛtyābhiḥ
Dativesabhṛtyāyai sabhṛtyābhyām sabhṛtyābhyaḥ
Ablativesabhṛtyāyāḥ sabhṛtyābhyām sabhṛtyābhyaḥ
Genitivesabhṛtyāyāḥ sabhṛtyayoḥ sabhṛtyānām
Locativesabhṛtyāyām sabhṛtyayoḥ sabhṛtyāsu

Adverb -sabhṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria