Declension table of ?sabhṛtya

Deva

NeuterSingularDualPlural
Nominativesabhṛtyam sabhṛtye sabhṛtyāni
Vocativesabhṛtya sabhṛtye sabhṛtyāni
Accusativesabhṛtyam sabhṛtye sabhṛtyāni
Instrumentalsabhṛtyena sabhṛtyābhyām sabhṛtyaiḥ
Dativesabhṛtyāya sabhṛtyābhyām sabhṛtyebhyaḥ
Ablativesabhṛtyāt sabhṛtyābhyām sabhṛtyebhyaḥ
Genitivesabhṛtyasya sabhṛtyayoḥ sabhṛtyānām
Locativesabhṛtye sabhṛtyayoḥ sabhṛtyeṣu

Compound sabhṛtya -

Adverb -sabhṛtyam -sabhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria