Declension table of ?sabhṛtya

Deva

MasculineSingularDualPlural
Nominativesabhṛtyaḥ sabhṛtyau sabhṛtyāḥ
Vocativesabhṛtya sabhṛtyau sabhṛtyāḥ
Accusativesabhṛtyam sabhṛtyau sabhṛtyān
Instrumentalsabhṛtyena sabhṛtyābhyām sabhṛtyaiḥ sabhṛtyebhiḥ
Dativesabhṛtyāya sabhṛtyābhyām sabhṛtyebhyaḥ
Ablativesabhṛtyāt sabhṛtyābhyām sabhṛtyebhyaḥ
Genitivesabhṛtyasya sabhṛtyayoḥ sabhṛtyānām
Locativesabhṛtye sabhṛtyayoḥ sabhṛtyeṣu

Compound sabhṛtya -

Adverb -sabhṛtyam -sabhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria