Declension table of ?sabhṛti

Deva

MasculineSingularDualPlural
Nominativesabhṛtiḥ sabhṛtī sabhṛtayaḥ
Vocativesabhṛte sabhṛtī sabhṛtayaḥ
Accusativesabhṛtim sabhṛtī sabhṛtīn
Instrumentalsabhṛtinā sabhṛtibhyām sabhṛtibhiḥ
Dativesabhṛtaye sabhṛtibhyām sabhṛtibhyaḥ
Ablativesabhṛteḥ sabhṛtibhyām sabhṛtibhyaḥ
Genitivesabhṛteḥ sabhṛtyoḥ sabhṛtīnām
Locativesabhṛtau sabhṛtyoḥ sabhṛtiṣu

Compound sabhṛti -

Adverb -sabhṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria