Declension table of ?sabhṛkuṭīmukhā

Deva

FeminineSingularDualPlural
Nominativesabhṛkuṭīmukhā sabhṛkuṭīmukhe sabhṛkuṭīmukhāḥ
Vocativesabhṛkuṭīmukhe sabhṛkuṭīmukhe sabhṛkuṭīmukhāḥ
Accusativesabhṛkuṭīmukhām sabhṛkuṭīmukhe sabhṛkuṭīmukhāḥ
Instrumentalsabhṛkuṭīmukhayā sabhṛkuṭīmukhābhyām sabhṛkuṭīmukhābhiḥ
Dativesabhṛkuṭīmukhāyai sabhṛkuṭīmukhābhyām sabhṛkuṭīmukhābhyaḥ
Ablativesabhṛkuṭīmukhāyāḥ sabhṛkuṭīmukhābhyām sabhṛkuṭīmukhābhyaḥ
Genitivesabhṛkuṭīmukhāyāḥ sabhṛkuṭīmukhayoḥ sabhṛkuṭīmukhānām
Locativesabhṛkuṭīmukhāyām sabhṛkuṭīmukhayoḥ sabhṛkuṭīmukhāsu

Adverb -sabhṛkuṭīmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria