Declension table of ?sabda

Deva

MasculineSingularDualPlural
Nominativesabdaḥ sabdau sabdāḥ
Vocativesabda sabdau sabdāḥ
Accusativesabdam sabdau sabdān
Instrumentalsabdena sabdābhyām sabdaiḥ sabdebhiḥ
Dativesabdāya sabdābhyām sabdebhyaḥ
Ablativesabdāt sabdābhyām sabdebhyaḥ
Genitivesabdasya sabdayoḥ sabdānām
Locativesabde sabdayoḥ sabdeṣu

Compound sabda -

Adverb -sabdam -sabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria