Declension table of ?sabarhiṣā

Deva

FeminineSingularDualPlural
Nominativesabarhiṣā sabarhiṣe sabarhiṣāḥ
Vocativesabarhiṣe sabarhiṣe sabarhiṣāḥ
Accusativesabarhiṣām sabarhiṣe sabarhiṣāḥ
Instrumentalsabarhiṣayā sabarhiṣābhyām sabarhiṣābhiḥ
Dativesabarhiṣāyai sabarhiṣābhyām sabarhiṣābhyaḥ
Ablativesabarhiṣāyāḥ sabarhiṣābhyām sabarhiṣābhyaḥ
Genitivesabarhiṣāyāḥ sabarhiṣayoḥ sabarhiṣāṇām
Locativesabarhiṣāyām sabarhiṣayoḥ sabarhiṣāsu

Adverb -sabarhiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria