Declension table of ?sabarduhā

Deva

FeminineSingularDualPlural
Nominativesabarduhā sabarduhe sabarduhāḥ
Vocativesabarduhe sabarduhe sabarduhāḥ
Accusativesabarduhām sabarduhe sabarduhāḥ
Instrumentalsabarduhayā sabarduhābhyām sabarduhābhiḥ
Dativesabarduhāyai sabarduhābhyām sabarduhābhyaḥ
Ablativesabarduhāyāḥ sabarduhābhyām sabarduhābhyaḥ
Genitivesabarduhāyāḥ sabarduhayoḥ sabarduhānām
Locativesabarduhāyām sabarduhayoḥ sabarduhāsu

Adverb -sabarduham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria