Declension table of ?sabardughā

Deva

FeminineSingularDualPlural
Nominativesabardughā sabardughe sabardughāḥ
Vocativesabardughe sabardughe sabardughāḥ
Accusativesabardughām sabardughe sabardughāḥ
Instrumentalsabardughayā sabardughābhyām sabardughābhiḥ
Dativesabardughāyai sabardughābhyām sabardughābhyaḥ
Ablativesabardughāyāḥ sabardughābhyām sabardughābhyaḥ
Genitivesabardughāyāḥ sabardughayoḥ sabardughānām
Locativesabardughāyām sabardughayoḥ sabardughāsu

Adverb -sabardugham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria