Declension table of ?sabardugha

Deva

MasculineSingularDualPlural
Nominativesabardughaḥ sabardughau sabardughāḥ
Vocativesabardugha sabardughau sabardughāḥ
Accusativesabardugham sabardughau sabardughān
Instrumentalsabardughena sabardughābhyām sabardughaiḥ sabardughebhiḥ
Dativesabardughāya sabardughābhyām sabardughebhyaḥ
Ablativesabardughāt sabardughābhyām sabardughebhyaḥ
Genitivesabardughasya sabardughayoḥ sabardughānām
Locativesabardughe sabardughayoḥ sabardugheṣu

Compound sabardugha -

Adverb -sabardugham -sabardughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria