Declension table of ?sabardhu

Deva

MasculineSingularDualPlural
Nominativesabardhuḥ sabardhū sabardhavaḥ
Vocativesabardho sabardhū sabardhavaḥ
Accusativesabardhum sabardhū sabardhūn
Instrumentalsabardhunā sabardhubhyām sabardhubhiḥ
Dativesabardhave sabardhubhyām sabardhubhyaḥ
Ablativesabardhoḥ sabardhubhyām sabardhubhyaḥ
Genitivesabardhoḥ sabardhvoḥ sabardhūnām
Locativesabardhau sabardhvoḥ sabardhuṣu

Compound sabardhu -

Adverb -sabardhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria