Declension table of ?sabandhā

Deva

FeminineSingularDualPlural
Nominativesabandhā sabandhe sabandhāḥ
Vocativesabandhe sabandhe sabandhāḥ
Accusativesabandhām sabandhe sabandhāḥ
Instrumentalsabandhayā sabandhābhyām sabandhābhiḥ
Dativesabandhāyai sabandhābhyām sabandhābhyaḥ
Ablativesabandhāyāḥ sabandhābhyām sabandhābhyaḥ
Genitivesabandhāyāḥ sabandhayoḥ sabandhānām
Locativesabandhāyām sabandhayoḥ sabandhāsu

Adverb -sabandham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria