Declension table of ?sabandha

Deva

MasculineSingularDualPlural
Nominativesabandhaḥ sabandhau sabandhāḥ
Vocativesabandha sabandhau sabandhāḥ
Accusativesabandham sabandhau sabandhān
Instrumentalsabandhena sabandhābhyām sabandhaiḥ sabandhebhiḥ
Dativesabandhāya sabandhābhyām sabandhebhyaḥ
Ablativesabandhāt sabandhābhyām sabandhebhyaḥ
Genitivesabandhasya sabandhayoḥ sabandhānām
Locativesabandhe sabandhayoḥ sabandheṣu

Compound sabandha -

Adverb -sabandham -sabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria