Declension table of ?sabalavāhanā

Deva

FeminineSingularDualPlural
Nominativesabalavāhanā sabalavāhane sabalavāhanāḥ
Vocativesabalavāhane sabalavāhane sabalavāhanāḥ
Accusativesabalavāhanām sabalavāhane sabalavāhanāḥ
Instrumentalsabalavāhanayā sabalavāhanābhyām sabalavāhanābhiḥ
Dativesabalavāhanāyai sabalavāhanābhyām sabalavāhanābhyaḥ
Ablativesabalavāhanāyāḥ sabalavāhanābhyām sabalavāhanābhyaḥ
Genitivesabalavāhanāyāḥ sabalavāhanayoḥ sabalavāhanānām
Locativesabalavāhanāyām sabalavāhanayoḥ sabalavāhanāsu

Adverb -sabalavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria