Declension table of ?sabalavāhana

Deva

NeuterSingularDualPlural
Nominativesabalavāhanam sabalavāhane sabalavāhanāni
Vocativesabalavāhana sabalavāhane sabalavāhanāni
Accusativesabalavāhanam sabalavāhane sabalavāhanāni
Instrumentalsabalavāhanena sabalavāhanābhyām sabalavāhanaiḥ
Dativesabalavāhanāya sabalavāhanābhyām sabalavāhanebhyaḥ
Ablativesabalavāhanāt sabalavāhanābhyām sabalavāhanebhyaḥ
Genitivesabalavāhanasya sabalavāhanayoḥ sabalavāhanānām
Locativesabalavāhane sabalavāhanayoḥ sabalavāhaneṣu

Compound sabalavāhana -

Adverb -sabalavāhanam -sabalavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria