Declension table of ?sabalavāhana

Deva

MasculineSingularDualPlural
Nominativesabalavāhanaḥ sabalavāhanau sabalavāhanāḥ
Vocativesabalavāhana sabalavāhanau sabalavāhanāḥ
Accusativesabalavāhanam sabalavāhanau sabalavāhanān
Instrumentalsabalavāhanena sabalavāhanābhyām sabalavāhanaiḥ sabalavāhanebhiḥ
Dativesabalavāhanāya sabalavāhanābhyām sabalavāhanebhyaḥ
Ablativesabalavāhanāt sabalavāhanābhyām sabalavāhanebhyaḥ
Genitivesabalavāhanasya sabalavāhanayoḥ sabalavāhanānām
Locativesabalavāhane sabalavāhanayoḥ sabalavāhaneṣu

Compound sabalavāhana -

Adverb -sabalavāhanam -sabalavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria