Declension table of ?sabalatva

Deva

NeuterSingularDualPlural
Nominativesabalatvam sabalatve sabalatvāni
Vocativesabalatva sabalatve sabalatvāni
Accusativesabalatvam sabalatve sabalatvāni
Instrumentalsabalatvena sabalatvābhyām sabalatvaiḥ
Dativesabalatvāya sabalatvābhyām sabalatvebhyaḥ
Ablativesabalatvāt sabalatvābhyām sabalatvebhyaḥ
Genitivesabalatvasya sabalatvayoḥ sabalatvānām
Locativesabalatve sabalatvayoḥ sabalatveṣu

Compound sabalatva -

Adverb -sabalatvam -sabalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria