Declension table of ?sabalatā

Deva

FeminineSingularDualPlural
Nominativesabalatā sabalate sabalatāḥ
Vocativesabalate sabalate sabalatāḥ
Accusativesabalatām sabalate sabalatāḥ
Instrumentalsabalatayā sabalatābhyām sabalatābhiḥ
Dativesabalatāyai sabalatābhyām sabalatābhyaḥ
Ablativesabalatāyāḥ sabalatābhyām sabalatābhyaḥ
Genitivesabalatāyāḥ sabalatayoḥ sabalatānām
Locativesabalatāyām sabalatayoḥ sabalatāsu

Adverb -sabalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria