Declension table of ?sabalānuga

Deva

MasculineSingularDualPlural
Nominativesabalānugaḥ sabalānugau sabalānugāḥ
Vocativesabalānuga sabalānugau sabalānugāḥ
Accusativesabalānugam sabalānugau sabalānugān
Instrumentalsabalānugena sabalānugābhyām sabalānugaiḥ sabalānugebhiḥ
Dativesabalānugāya sabalānugābhyām sabalānugebhyaḥ
Ablativesabalānugāt sabalānugābhyām sabalānugebhyaḥ
Genitivesabalānugasya sabalānugayoḥ sabalānugānām
Locativesabalānuge sabalānugayoḥ sabalānugeṣu

Compound sabalānuga -

Adverb -sabalānugam -sabalānugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria