Declension table of ?sabāndhavā

Deva

FeminineSingularDualPlural
Nominativesabāndhavā sabāndhave sabāndhavāḥ
Vocativesabāndhave sabāndhave sabāndhavāḥ
Accusativesabāndhavām sabāndhave sabāndhavāḥ
Instrumentalsabāndhavayā sabāndhavābhyām sabāndhavābhiḥ
Dativesabāndhavāyai sabāndhavābhyām sabāndhavābhyaḥ
Ablativesabāndhavāyāḥ sabāndhavābhyām sabāndhavābhyaḥ
Genitivesabāndhavāyāḥ sabāndhavayoḥ sabāndhavānām
Locativesabāndhavāyām sabāndhavayoḥ sabāndhavāsu

Adverb -sabāndhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria